Declension table of prāsādalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprāsādalakṣaṇam prāsādalakṣaṇe prāsādalakṣaṇāni
Vocativeprāsādalakṣaṇa prāsādalakṣaṇe prāsādalakṣaṇāni
Accusativeprāsādalakṣaṇam prāsādalakṣaṇe prāsādalakṣaṇāni
Instrumentalprāsādalakṣaṇena prāsādalakṣaṇābhyām prāsādalakṣaṇaiḥ
Dativeprāsādalakṣaṇāya prāsādalakṣaṇābhyām prāsādalakṣaṇebhyaḥ
Ablativeprāsādalakṣaṇāt prāsādalakṣaṇābhyām prāsādalakṣaṇebhyaḥ
Genitiveprāsādalakṣaṇasya prāsādalakṣaṇayoḥ prāsādalakṣaṇānām
Locativeprāsādalakṣaṇe prāsādalakṣaṇayoḥ prāsādalakṣaṇeṣu

Compound prāsādalakṣaṇa -

Adverb -prāsādalakṣaṇam -prāsādalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria