Declension table of prāsāda

Deva

MasculineSingularDualPlural
Nominativeprāsādaḥ prāsādau prāsādāḥ
Vocativeprāsāda prāsādau prāsādāḥ
Accusativeprāsādam prāsādau prāsādān
Instrumentalprāsādena prāsādābhyām prāsādaiḥ prāsādebhiḥ
Dativeprāsādāya prāsādābhyām prāsādebhyaḥ
Ablativeprāsādāt prāsādābhyām prāsādebhyaḥ
Genitiveprāsādasya prāsādayoḥ prāsādānām
Locativeprāsāde prāsādayoḥ prāsādeṣu

Compound prāsāda -

Adverb -prāsādam -prāsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria