Declension table of prārthita

Deva

MasculineSingularDualPlural
Nominativeprārthitaḥ prārthitau prārthitāḥ
Vocativeprārthita prārthitau prārthitāḥ
Accusativeprārthitam prārthitau prārthitān
Instrumentalprārthitena prārthitābhyām prārthitaiḥ prārthitebhiḥ
Dativeprārthitāya prārthitābhyām prārthitebhyaḥ
Ablativeprārthitāt prārthitābhyām prārthitebhyaḥ
Genitiveprārthitasya prārthitayoḥ prārthitānām
Locativeprārthite prārthitayoḥ prārthiteṣu

Compound prārthita -

Adverb -prārthitam -prārthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria