Declension table of prārthanābhaṅga

Deva

MasculineSingularDualPlural
Nominativeprārthanābhaṅgaḥ prārthanābhaṅgau prārthanābhaṅgāḥ
Vocativeprārthanābhaṅga prārthanābhaṅgau prārthanābhaṅgāḥ
Accusativeprārthanābhaṅgam prārthanābhaṅgau prārthanābhaṅgān
Instrumentalprārthanābhaṅgena prārthanābhaṅgābhyām prārthanābhaṅgaiḥ prārthanābhaṅgebhiḥ
Dativeprārthanābhaṅgāya prārthanābhaṅgābhyām prārthanābhaṅgebhyaḥ
Ablativeprārthanābhaṅgāt prārthanābhaṅgābhyām prārthanābhaṅgebhyaḥ
Genitiveprārthanābhaṅgasya prārthanābhaṅgayoḥ prārthanābhaṅgānām
Locativeprārthanābhaṅge prārthanābhaṅgayoḥ prārthanābhaṅgeṣu

Compound prārthanābhaṅga -

Adverb -prārthanābhaṅgam -prārthanābhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria