Declension table of prārthana

Deva

NeuterSingularDualPlural
Nominativeprārthanam prārthane prārthanāni
Vocativeprārthana prārthane prārthanāni
Accusativeprārthanam prārthane prārthanāni
Instrumentalprārthanena prārthanābhyām prārthanaiḥ
Dativeprārthanāya prārthanābhyām prārthanebhyaḥ
Ablativeprārthanāt prārthanābhyām prārthanebhyaḥ
Genitiveprārthanasya prārthanayoḥ prārthanānām
Locativeprārthane prārthanayoḥ prārthaneṣu

Compound prārthana -

Adverb -prārthanam -prārthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria