Declension table of ?prārabdhavatī

Deva

FeminineSingularDualPlural
Nominativeprārabdhavatī prārabdhavatyau prārabdhavatyaḥ
Vocativeprārabdhavati prārabdhavatyau prārabdhavatyaḥ
Accusativeprārabdhavatīm prārabdhavatyau prārabdhavatīḥ
Instrumentalprārabdhavatyā prārabdhavatībhyām prārabdhavatībhiḥ
Dativeprārabdhavatyai prārabdhavatībhyām prārabdhavatībhyaḥ
Ablativeprārabdhavatyāḥ prārabdhavatībhyām prārabdhavatībhyaḥ
Genitiveprārabdhavatyāḥ prārabdhavatyoḥ prārabdhavatīnām
Locativeprārabdhavatyām prārabdhavatyoḥ prārabdhavatīṣu

Compound prārabdhavati - prārabdhavatī -

Adverb -prārabdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria