सुबन्तावली ?प्रारब्धवती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रारब्धवती प्रारब्धवत्यौ प्रारब्धवत्यः
सम्बोधनम्प्रारब्धवति प्रारब्धवत्यौ प्रारब्धवत्यः
द्वितीयाप्रारब्धवतीम् प्रारब्धवत्यौ प्रारब्धवतीः
तृतीयाप्रारब्धवत्या प्रारब्धवतीभ्याम् प्रारब्धवतीभिः
चतुर्थीप्रारब्धवत्यै प्रारब्धवतीभ्याम् प्रारब्धवतीभ्यः
पञ्चमीप्रारब्धवत्याः प्रारब्धवतीभ्याम् प्रारब्धवतीभ्यः
षष्ठीप्रारब्धवत्याः प्रारब्धवत्योः प्रारब्धवतीनाम्
सप्तमीप्रारब्धवत्याम् प्रारब्धवत्योः प्रारब्धवतीषु

समास प्रारब्धवति प्रारब्धवती

अव्यय ॰प्रारब्धवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria