Declension table of prārabdhavat

Deva

MasculineSingularDualPlural
Nominativeprārabdhavān prārabdhavantau prārabdhavantaḥ
Vocativeprārabdhavan prārabdhavantau prārabdhavantaḥ
Accusativeprārabdhavantam prārabdhavantau prārabdhavataḥ
Instrumentalprārabdhavatā prārabdhavadbhyām prārabdhavadbhiḥ
Dativeprārabdhavate prārabdhavadbhyām prārabdhavadbhyaḥ
Ablativeprārabdhavataḥ prārabdhavadbhyām prārabdhavadbhyaḥ
Genitiveprārabdhavataḥ prārabdhavatoḥ prārabdhavatām
Locativeprārabdhavati prārabdhavatoḥ prārabdhavatsu

Compound prārabdhavat -

Adverb -prārabdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria