Declension table of prāpya

Deva

NeuterSingularDualPlural
Nominativeprāpyam prāpye prāpyāṇi
Vocativeprāpya prāpye prāpyāṇi
Accusativeprāpyam prāpye prāpyāṇi
Instrumentalprāpyeṇa prāpyābhyām prāpyaiḥ
Dativeprāpyāya prāpyābhyām prāpyebhyaḥ
Ablativeprāpyāt prāpyābhyām prāpyebhyaḥ
Genitiveprāpyasya prāpyayoḥ prāpyāṇām
Locativeprāpye prāpyayoḥ prāpyeṣu

Compound prāpya -

Adverb -prāpyam -prāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria