Declension table of prāpya

Deva

MasculineSingularDualPlural
Nominativeprāpyaḥ prāpyau prāpyāḥ
Vocativeprāpya prāpyau prāpyāḥ
Accusativeprāpyam prāpyau prāpyān
Instrumentalprāpyeṇa prāpyābhyām prāpyaiḥ prāpyebhiḥ
Dativeprāpyāya prāpyābhyām prāpyebhyaḥ
Ablativeprāpyāt prāpyābhyām prāpyebhyaḥ
Genitiveprāpyasya prāpyayoḥ prāpyāṇām
Locativeprāpye prāpyayoḥ prāpyeṣu

Compound prāpya -

Adverb -prāpyam -prāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria