Declension table of prāptavyavahāra

Deva

MasculineSingularDualPlural
Nominativeprāptavyavahāraḥ prāptavyavahārau prāptavyavahārāḥ
Vocativeprāptavyavahāra prāptavyavahārau prāptavyavahārāḥ
Accusativeprāptavyavahāram prāptavyavahārau prāptavyavahārān
Instrumentalprāptavyavahāreṇa prāptavyavahārābhyām prāptavyavahāraiḥ prāptavyavahārebhiḥ
Dativeprāptavyavahārāya prāptavyavahārābhyām prāptavyavahārebhyaḥ
Ablativeprāptavyavahārāt prāptavyavahārābhyām prāptavyavahārebhyaḥ
Genitiveprāptavyavahārasya prāptavyavahārayoḥ prāptavyavahārāṇām
Locativeprāptavyavahāre prāptavyavahārayoḥ prāptavyavahāreṣu

Compound prāptavyavahāra -

Adverb -prāptavyavahāram -prāptavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria