Declension table of prāptavyamartha

Deva

MasculineSingularDualPlural
Nominativeprāptavyamarthaḥ prāptavyamarthau prāptavyamarthāḥ
Vocativeprāptavyamartha prāptavyamarthau prāptavyamarthāḥ
Accusativeprāptavyamartham prāptavyamarthau prāptavyamarthān
Instrumentalprāptavyamarthena prāptavyamarthābhyām prāptavyamarthaiḥ prāptavyamarthebhiḥ
Dativeprāptavyamarthāya prāptavyamarthābhyām prāptavyamarthebhyaḥ
Ablativeprāptavyamarthāt prāptavyamarthābhyām prāptavyamarthebhyaḥ
Genitiveprāptavyamarthasya prāptavyamarthayoḥ prāptavyamarthānām
Locativeprāptavyamarthe prāptavyamarthayoḥ prāptavyamartheṣu

Compound prāptavyamartha -

Adverb -prāptavyamartham -prāptavyamarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria