Declension table of prāptavya

Deva

MasculineSingularDualPlural
Nominativeprāptavyaḥ prāptavyau prāptavyāḥ
Vocativeprāptavya prāptavyau prāptavyāḥ
Accusativeprāptavyam prāptavyau prāptavyān
Instrumentalprāptavyena prāptavyābhyām prāptavyaiḥ prāptavyebhiḥ
Dativeprāptavyāya prāptavyābhyām prāptavyebhyaḥ
Ablativeprāptavyāt prāptavyābhyām prāptavyebhyaḥ
Genitiveprāptavyasya prāptavyayoḥ prāptavyānām
Locativeprāptavye prāptavyayoḥ prāptavyeṣu

Compound prāptavya -

Adverb -prāptavyam -prāptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria