Declension table of prāptavat

Deva

NeuterSingularDualPlural
Nominativeprāptavat prāptavantī prāptavatī prāptavanti
Vocativeprāptavat prāptavantī prāptavatī prāptavanti
Accusativeprāptavat prāptavantī prāptavatī prāptavanti
Instrumentalprāptavatā prāptavadbhyām prāptavadbhiḥ
Dativeprāptavate prāptavadbhyām prāptavadbhyaḥ
Ablativeprāptavataḥ prāptavadbhyām prāptavadbhyaḥ
Genitiveprāptavataḥ prāptavatoḥ prāptavatām
Locativeprāptavati prāptavatoḥ prāptavatsu

Adverb -prāptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria