Declension table of prāptavat

Deva

MasculineSingularDualPlural
Nominativeprāptavān prāptavantau prāptavantaḥ
Vocativeprāptavan prāptavantau prāptavantaḥ
Accusativeprāptavantam prāptavantau prāptavataḥ
Instrumentalprāptavatā prāptavadbhyām prāptavadbhiḥ
Dativeprāptavate prāptavadbhyām prāptavadbhyaḥ
Ablativeprāptavataḥ prāptavadbhyām prāptavadbhyaḥ
Genitiveprāptavataḥ prāptavatoḥ prāptavatām
Locativeprāptavati prāptavatoḥ prāptavatsu

Compound prāptavat -

Adverb -prāptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria