Declension table of prāptavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptavān | prāptavantau | prāptavantaḥ |
Vocative | prāptavan | prāptavantau | prāptavantaḥ |
Accusative | prāptavantam | prāptavantau | prāptavataḥ |
Instrumental | prāptavatā | prāptavadbhyām | prāptavadbhiḥ |
Dative | prāptavate | prāptavadbhyām | prāptavadbhyaḥ |
Ablative | prāptavataḥ | prāptavadbhyām | prāptavadbhyaḥ |
Genitive | prāptavataḥ | prāptavatoḥ | prāptavatām |
Locative | prāptavati | prāptavatoḥ | prāptavatsu |