Declension table of prāptajīvika

Deva

NeuterSingularDualPlural
Nominativeprāptajīvikam prāptajīvike prāptajīvikāni
Vocativeprāptajīvika prāptajīvike prāptajīvikāni
Accusativeprāptajīvikam prāptajīvike prāptajīvikāni
Instrumentalprāptajīvikena prāptajīvikābhyām prāptajīvikaiḥ
Dativeprāptajīvikāya prāptajīvikābhyām prāptajīvikebhyaḥ
Ablativeprāptajīvikāt prāptajīvikābhyām prāptajīvikebhyaḥ
Genitiveprāptajīvikasya prāptajīvikayoḥ prāptajīvikānām
Locativeprāptajīvike prāptajīvikayoḥ prāptajīvikeṣu

Compound prāptajīvika -

Adverb -prāptajīvikam -prāptajīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria