Declension table of prāptātithiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptātithi | prāptātithinī | prāptātithīni |
Vocative | prāptātithi | prāptātithinī | prāptātithīni |
Accusative | prāptātithi | prāptātithinī | prāptātithīni |
Instrumental | prāptātithinā | prāptātithibhyām | prāptātithibhiḥ |
Dative | prāptātithine | prāptātithibhyām | prāptātithibhyaḥ |
Ablative | prāptātithinaḥ | prāptātithibhyām | prāptātithibhyaḥ |
Genitive | prāptātithinaḥ | prāptātithinoḥ | prāptātithīnām |
Locative | prāptātithini | prāptātithinoḥ | prāptātithiṣu |