Declension table of prāptātithiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptātithiḥ | prāptātithī | prāptātithayaḥ |
Vocative | prāptātithe | prāptātithī | prāptātithayaḥ |
Accusative | prāptātithim | prāptātithī | prāptātithīn |
Instrumental | prāptātithinā | prāptātithibhyām | prāptātithibhiḥ |
Dative | prāptātithaye | prāptātithibhyām | prāptātithibhyaḥ |
Ablative | prāptātitheḥ | prāptātithibhyām | prāptātithibhyaḥ |
Genitive | prāptātitheḥ | prāptātithyoḥ | prāptātithīnām |
Locative | prāptātithau | prāptātithyoḥ | prāptātithiṣu |