Declension table of prāptāgniDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptāgni | prāptāgninī | prāptāgnīni |
Vocative | prāptāgni | prāptāgninī | prāptāgnīni |
Accusative | prāptāgni | prāptāgninī | prāptāgnīni |
Instrumental | prāptāgninā | prāptāgnibhyām | prāptāgnibhiḥ |
Dative | prāptāgnine | prāptāgnibhyām | prāptāgnibhyaḥ |
Ablative | prāptāgninaḥ | prāptāgnibhyām | prāptāgnibhyaḥ |
Genitive | prāptāgninaḥ | prāptāgninoḥ | prāptāgnīnām |
Locative | prāptāgnini | prāptāgninoḥ | prāptāgniṣu |