Declension table of prāptāgni

Deva

MasculineSingularDualPlural
Nominativeprāptāgniḥ prāptāgnī prāptāgnayaḥ
Vocativeprāptāgne prāptāgnī prāptāgnayaḥ
Accusativeprāptāgnim prāptāgnī prāptāgnīn
Instrumentalprāptāgninā prāptāgnibhyām prāptāgnibhiḥ
Dativeprāptāgnaye prāptāgnibhyām prāptāgnibhyaḥ
Ablativeprāptāgneḥ prāptāgnibhyām prāptāgnibhyaḥ
Genitiveprāptāgneḥ prāptāgnyoḥ prāptāgnīnām
Locativeprāptāgnau prāptāgnyoḥ prāptāgniṣu

Compound prāptāgni -

Adverb -prāptāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria