Declension table of prāptāgni

Deva

FeminineSingularDualPlural
Nominativeprāptāgniḥ prāptāgnī prāptāgnayaḥ
Vocativeprāptāgne prāptāgnī prāptāgnayaḥ
Accusativeprāptāgnim prāptāgnī prāptāgnīḥ
Instrumentalprāptāgnyā prāptāgnibhyām prāptāgnibhiḥ
Dativeprāptāgnyai prāptāgnaye prāptāgnibhyām prāptāgnibhyaḥ
Ablativeprāptāgnyāḥ prāptāgneḥ prāptāgnibhyām prāptāgnibhyaḥ
Genitiveprāptāgnyāḥ prāptāgneḥ prāptāgnyoḥ prāptāgnīnām
Locativeprāptāgnyām prāptāgnau prāptāgnyoḥ prāptāgniṣu

Compound prāptāgni -

Adverb -prāptāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria