Declension table of prāpta

Deva

MasculineSingularDualPlural
Nominativeprāptaḥ prāptau prāptāḥ
Vocativeprāpta prāptau prāptāḥ
Accusativeprāptam prāptau prāptān
Instrumentalprāptena prāptābhyām prāptaiḥ prāptebhiḥ
Dativeprāptāya prāptābhyām prāptebhyaḥ
Ablativeprāptāt prāptābhyām prāptebhyaḥ
Genitiveprāptasya prāptayoḥ prāptānām
Locativeprāpte prāptayoḥ prāpteṣu

Compound prāpta -

Adverb -prāptam -prāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria