Declension table of prāpita

Deva

NeuterSingularDualPlural
Nominativeprāpitam prāpite prāpitāni
Vocativeprāpita prāpite prāpitāni
Accusativeprāpitam prāpite prāpitāni
Instrumentalprāpitena prāpitābhyām prāpitaiḥ
Dativeprāpitāya prāpitābhyām prāpitebhyaḥ
Ablativeprāpitāt prāpitābhyām prāpitebhyaḥ
Genitiveprāpitasya prāpitayoḥ prāpitānām
Locativeprāpite prāpitayoḥ prāpiteṣu

Compound prāpita -

Adverb -prāpitam -prāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria