Declension table of prāpaṇika

Deva

MasculineSingularDualPlural
Nominativeprāpaṇikaḥ prāpaṇikau prāpaṇikāḥ
Vocativeprāpaṇika prāpaṇikau prāpaṇikāḥ
Accusativeprāpaṇikam prāpaṇikau prāpaṇikān
Instrumentalprāpaṇikena prāpaṇikābhyām prāpaṇikaiḥ
Dativeprāpaṇikāya prāpaṇikābhyām prāpaṇikebhyaḥ
Ablativeprāpaṇikāt prāpaṇikābhyām prāpaṇikebhyaḥ
Genitiveprāpaṇikasya prāpaṇikayoḥ prāpaṇikānām
Locativeprāpaṇike prāpaṇikayoḥ prāpaṇikeṣu

Compound prāpaṇika -

Adverb -prāpaṇikam -prāpaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria