Declension table of prāpaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāpaṇam | prāpaṇe | prāpaṇāni |
Vocative | prāpaṇa | prāpaṇe | prāpaṇāni |
Accusative | prāpaṇam | prāpaṇe | prāpaṇāni |
Instrumental | prāpaṇena | prāpaṇābhyām | prāpaṇaiḥ |
Dative | prāpaṇāya | prāpaṇābhyām | prāpaṇebhyaḥ |
Ablative | prāpaṇāt | prāpaṇābhyām | prāpaṇebhyaḥ |
Genitive | prāpaṇasya | prāpaṇayoḥ | prāpaṇānām |
Locative | prāpaṇe | prāpaṇayoḥ | prāpaṇeṣu |