Declension table of prāntara

Deva

NeuterSingularDualPlural
Nominativeprāntaram prāntare prāntarāṇi
Vocativeprāntara prāntare prāntarāṇi
Accusativeprāntaram prāntare prāntarāṇi
Instrumentalprāntareṇa prāntarābhyām prāntaraiḥ
Dativeprāntarāya prāntarābhyām prāntarebhyaḥ
Ablativeprāntarāt prāntarābhyām prāntarebhyaḥ
Genitiveprāntarasya prāntarayoḥ prāntarāṇām
Locativeprāntare prāntarayoḥ prāntareṣu

Compound prāntara -

Adverb -prāntaram -prāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria