Declension table of prānta

Deva

MasculineSingularDualPlural
Nominativeprāntaḥ prāntau prāntāḥ
Vocativeprānta prāntau prāntāḥ
Accusativeprāntam prāntau prāntān
Instrumentalprāntena prāntābhyām prāntaiḥ
Dativeprāntāya prāntābhyām prāntebhyaḥ
Ablativeprāntāt prāntābhyām prāntebhyaḥ
Genitiveprāntasya prāntayoḥ prāntānām
Locativeprānte prāntayoḥ prānteṣu

Compound prānta -

Adverb -prāntam -prāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria