Declension table of prāmāṇyavāda

Deva

MasculineSingularDualPlural
Nominativeprāmāṇyavādaḥ prāmāṇyavādau prāmāṇyavādāḥ
Vocativeprāmāṇyavāda prāmāṇyavādau prāmāṇyavādāḥ
Accusativeprāmāṇyavādam prāmāṇyavādau prāmāṇyavādān
Instrumentalprāmāṇyavādena prāmāṇyavādābhyām prāmāṇyavādaiḥ prāmāṇyavādebhiḥ
Dativeprāmāṇyavādāya prāmāṇyavādābhyām prāmāṇyavādebhyaḥ
Ablativeprāmāṇyavādāt prāmāṇyavādābhyām prāmāṇyavādebhyaḥ
Genitiveprāmāṇyavādasya prāmāṇyavādayoḥ prāmāṇyavādānām
Locativeprāmāṇyavāde prāmāṇyavādayoḥ prāmāṇyavādeṣu

Compound prāmāṇyavāda -

Adverb -prāmāṇyavādam -prāmāṇyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria