Declension table of prāmāṇikatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāmāṇikatvam | prāmāṇikatve | prāmāṇikatvāni |
Vocative | prāmāṇikatva | prāmāṇikatve | prāmāṇikatvāni |
Accusative | prāmāṇikatvam | prāmāṇikatve | prāmāṇikatvāni |
Instrumental | prāmāṇikatvena | prāmāṇikatvābhyām | prāmāṇikatvaiḥ |
Dative | prāmāṇikatvāya | prāmāṇikatvābhyām | prāmāṇikatvebhyaḥ |
Ablative | prāmāṇikatvāt | prāmāṇikatvābhyām | prāmāṇikatvebhyaḥ |
Genitive | prāmāṇikatvasya | prāmāṇikatvayoḥ | prāmāṇikatvānām |
Locative | prāmāṇikatve | prāmāṇikatvayoḥ | prāmāṇikatveṣu |