Declension table of prāmāṇika

Deva

NeuterSingularDualPlural
Nominativeprāmāṇikam prāmāṇike prāmāṇikāni
Vocativeprāmāṇika prāmāṇike prāmāṇikāni
Accusativeprāmāṇikam prāmāṇike prāmāṇikāni
Instrumentalprāmāṇikena prāmāṇikābhyām prāmāṇikaiḥ
Dativeprāmāṇikāya prāmāṇikābhyām prāmāṇikebhyaḥ
Ablativeprāmāṇikāt prāmāṇikābhyām prāmāṇikebhyaḥ
Genitiveprāmāṇikasya prāmāṇikayoḥ prāmāṇikānām
Locativeprāmāṇike prāmāṇikayoḥ prāmāṇikeṣu

Compound prāmāṇika -

Adverb -prāmāṇikam -prāmāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria