Declension table of prāmāṇika

Deva

MasculineSingularDualPlural
Nominativeprāmāṇikaḥ prāmāṇikau prāmāṇikāḥ
Vocativeprāmāṇika prāmāṇikau prāmāṇikāḥ
Accusativeprāmāṇikam prāmāṇikau prāmāṇikān
Instrumentalprāmāṇikena prāmāṇikābhyām prāmāṇikaiḥ
Dativeprāmāṇikāya prāmāṇikābhyām prāmāṇikebhyaḥ
Ablativeprāmāṇikāt prāmāṇikābhyām prāmāṇikebhyaḥ
Genitiveprāmāṇikasya prāmāṇikayoḥ prāmāṇikānām
Locativeprāmāṇike prāmāṇikayoḥ prāmāṇikeṣu

Compound prāmāṇika -

Adverb -prāmāṇikam -prāmāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria