Declension table of prālamba

Deva

MasculineSingularDualPlural
Nominativeprālambaḥ prālambau prālambāḥ
Vocativeprālamba prālambau prālambāḥ
Accusativeprālambam prālambau prālambān
Instrumentalprālambena prālambābhyām prālambaiḥ prālambebhiḥ
Dativeprālambāya prālambābhyām prālambebhyaḥ
Ablativeprālambāt prālambābhyām prālambebhyaḥ
Genitiveprālambasya prālambayoḥ prālambānām
Locativeprālambe prālambayoḥ prālambeṣu

Compound prālamba -

Adverb -prālambam -prālambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria