Declension table of prākpada

Deva

NeuterSingularDualPlural
Nominativeprākpadam prākpade prākpadāni
Vocativeprākpada prākpade prākpadāni
Accusativeprākpadam prākpade prākpadāni
Instrumentalprākpadena prākpadābhyām prākpadaiḥ
Dativeprākpadāya prākpadābhyām prākpadebhyaḥ
Ablativeprākpadāt prākpadābhyām prākpadebhyaḥ
Genitiveprākpadasya prākpadayoḥ prākpadānām
Locativeprākpade prākpadayoḥ prākpadeṣu

Compound prākpada -

Adverb -prākpadam -prākpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria