Declension table of prākaraṇikatva

Deva

NeuterSingularDualPlural
Nominativeprākaraṇikatvam prākaraṇikatve prākaraṇikatvāni
Vocativeprākaraṇikatva prākaraṇikatve prākaraṇikatvāni
Accusativeprākaraṇikatvam prākaraṇikatve prākaraṇikatvāni
Instrumentalprākaraṇikatvena prākaraṇikatvābhyām prākaraṇikatvaiḥ
Dativeprākaraṇikatvāya prākaraṇikatvābhyām prākaraṇikatvebhyaḥ
Ablativeprākaraṇikatvāt prākaraṇikatvābhyām prākaraṇikatvebhyaḥ
Genitiveprākaraṇikatvasya prākaraṇikatvayoḥ prākaraṇikatvānām
Locativeprākaraṇikatve prākaraṇikatvayoḥ prākaraṇikatveṣu

Compound prākaraṇikatva -

Adverb -prākaraṇikatvam -prākaraṇikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria