Declension table of prākaraṇikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prākaraṇikam | prākaraṇike | prākaraṇikāni |
Vocative | prākaraṇika | prākaraṇike | prākaraṇikāni |
Accusative | prākaraṇikam | prākaraṇike | prākaraṇikāni |
Instrumental | prākaraṇikena | prākaraṇikābhyām | prākaraṇikaiḥ |
Dative | prākaraṇikāya | prākaraṇikābhyām | prākaraṇikebhyaḥ |
Ablative | prākaraṇikāt | prākaraṇikābhyām | prākaraṇikebhyaḥ |
Genitive | prākaraṇikasya | prākaraṇikayoḥ | prākaraṇikānām |
Locative | prākaraṇike | prākaraṇikayoḥ | prākaraṇikeṣu |