Declension table of prākaraṇika

Deva

NeuterSingularDualPlural
Nominativeprākaraṇikam prākaraṇike prākaraṇikāni
Vocativeprākaraṇika prākaraṇike prākaraṇikāni
Accusativeprākaraṇikam prākaraṇike prākaraṇikāni
Instrumentalprākaraṇikena prākaraṇikābhyām prākaraṇikaiḥ
Dativeprākaraṇikāya prākaraṇikābhyām prākaraṇikebhyaḥ
Ablativeprākaraṇikāt prākaraṇikābhyām prākaraṇikebhyaḥ
Genitiveprākaraṇikasya prākaraṇikayoḥ prākaraṇikānām
Locativeprākaraṇike prākaraṇikayoḥ prākaraṇikeṣu

Compound prākaraṇika -

Adverb -prākaraṇikam -prākaraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria