Declension table of prākṛtasargaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prākṛtasargaḥ | prākṛtasargau | prākṛtasargāḥ |
Vocative | prākṛtasarga | prākṛtasargau | prākṛtasargāḥ |
Accusative | prākṛtasargam | prākṛtasargau | prākṛtasargān |
Instrumental | prākṛtasargeṇa | prākṛtasargābhyām | prākṛtasargaiḥ prākṛtasargebhiḥ |
Dative | prākṛtasargāya | prākṛtasargābhyām | prākṛtasargebhyaḥ |
Ablative | prākṛtasargāt | prākṛtasargābhyām | prākṛtasargebhyaḥ |
Genitive | prākṛtasargasya | prākṛtasargayoḥ | prākṛtasargāṇām |
Locative | prākṛtasarge | prākṛtasargayoḥ | prākṛtasargeṣu |