Declension table of prākṛtasarga

Deva

MasculineSingularDualPlural
Nominativeprākṛtasargaḥ prākṛtasargau prākṛtasargāḥ
Vocativeprākṛtasarga prākṛtasargau prākṛtasargāḥ
Accusativeprākṛtasargam prākṛtasargau prākṛtasargān
Instrumentalprākṛtasargeṇa prākṛtasargābhyām prākṛtasargaiḥ prākṛtasargebhiḥ
Dativeprākṛtasargāya prākṛtasargābhyām prākṛtasargebhyaḥ
Ablativeprākṛtasargāt prākṛtasargābhyām prākṛtasargebhyaḥ
Genitiveprākṛtasargasya prākṛtasargayoḥ prākṛtasargāṇām
Locativeprākṛtasarge prākṛtasargayoḥ prākṛtasargeṣu

Compound prākṛtasarga -

Adverb -prākṛtasargam -prākṛtasargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria