Declension table of prākṛtacandrikā

Deva

FeminineSingularDualPlural
Nominativeprākṛtacandrikā prākṛtacandrike prākṛtacandrikāḥ
Vocativeprākṛtacandrike prākṛtacandrike prākṛtacandrikāḥ
Accusativeprākṛtacandrikām prākṛtacandrike prākṛtacandrikāḥ
Instrumentalprākṛtacandrikayā prākṛtacandrikābhyām prākṛtacandrikābhiḥ
Dativeprākṛtacandrikāyai prākṛtacandrikābhyām prākṛtacandrikābhyaḥ
Ablativeprākṛtacandrikāyāḥ prākṛtacandrikābhyām prākṛtacandrikābhyaḥ
Genitiveprākṛtacandrikāyāḥ prākṛtacandrikayoḥ prākṛtacandrikāṇām
Locativeprākṛtacandrikāyām prākṛtacandrikayoḥ prākṛtacandrikāsu

Adverb -prākṛtacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria