Declension table of prājāpatya

Deva

MasculineSingularDualPlural
Nominativeprājāpatyaḥ prājāpatyau prājāpatyāḥ
Vocativeprājāpatya prājāpatyau prājāpatyāḥ
Accusativeprājāpatyam prājāpatyau prājāpatyān
Instrumentalprājāpatyena prājāpatyābhyām prājāpatyaiḥ
Dativeprājāpatyāya prājāpatyābhyām prājāpatyebhyaḥ
Ablativeprājāpatyāt prājāpatyābhyām prājāpatyebhyaḥ
Genitiveprājāpatyasya prājāpatyayoḥ prājāpatyānām
Locativeprājāpatye prājāpatyayoḥ prājāpatyeṣu

Compound prājāpatya -

Adverb -prājāpatyam -prājāpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria