Declension table of prāhṇetanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāhṇetanam | prāhṇetane | prāhṇetanāni |
Vocative | prāhṇetana | prāhṇetane | prāhṇetanāni |
Accusative | prāhṇetanam | prāhṇetane | prāhṇetanāni |
Instrumental | prāhṇetanena | prāhṇetanābhyām | prāhṇetanaiḥ |
Dative | prāhṇetanāya | prāhṇetanābhyām | prāhṇetanebhyaḥ |
Ablative | prāhṇetanāt | prāhṇetanābhyām | prāhṇetanebhyaḥ |
Genitive | prāhṇetanasya | prāhṇetanayoḥ | prāhṇetanānām |
Locative | prāhṇetane | prāhṇetanayoḥ | prāhṇetaneṣu |