Declension table of prāhṇetana

Deva

MasculineSingularDualPlural
Nominativeprāhṇetanaḥ prāhṇetanau prāhṇetanāḥ
Vocativeprāhṇetana prāhṇetanau prāhṇetanāḥ
Accusativeprāhṇetanam prāhṇetanau prāhṇetanān
Instrumentalprāhṇetanena prāhṇetanābhyām prāhṇetanaiḥ prāhṇetanebhiḥ
Dativeprāhṇetanāya prāhṇetanābhyām prāhṇetanebhyaḥ
Ablativeprāhṇetanāt prāhṇetanābhyām prāhṇetanebhyaḥ
Genitiveprāhṇetanasya prāhṇetanayoḥ prāhṇetanānām
Locativeprāhṇetane prāhṇetanayoḥ prāhṇetaneṣu

Compound prāhṇetana -

Adverb -prāhṇetanam -prāhṇetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria