Declension table of prāgrahara

Deva

NeuterSingularDualPlural
Nominativeprāgraharam prāgrahare prāgraharāṇi
Vocativeprāgrahara prāgrahare prāgraharāṇi
Accusativeprāgraharam prāgrahare prāgraharāṇi
Instrumentalprāgrahareṇa prāgraharābhyām prāgraharaiḥ
Dativeprāgraharāya prāgraharābhyām prāgraharebhyaḥ
Ablativeprāgraharāt prāgraharābhyām prāgraharebhyaḥ
Genitiveprāgraharasya prāgraharayoḥ prāgraharāṇām
Locativeprāgrahare prāgraharayoḥ prāgrahareṣu

Compound prāgrahara -

Adverb -prāgraharam -prāgraharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria