Declension table of prāgraharaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāgraharam | prāgrahare | prāgraharāṇi |
Vocative | prāgrahara | prāgrahare | prāgraharāṇi |
Accusative | prāgraharam | prāgrahare | prāgraharāṇi |
Instrumental | prāgrahareṇa | prāgraharābhyām | prāgraharaiḥ |
Dative | prāgraharāya | prāgraharābhyām | prāgraharebhyaḥ |
Ablative | prāgraharāt | prāgraharābhyām | prāgraharebhyaḥ |
Genitive | prāgraharasya | prāgraharayoḥ | prāgraharāṇām |
Locative | prāgrahare | prāgraharayoḥ | prāgrahareṣu |