Declension table of prāghūrṇa

Deva

MasculineSingularDualPlural
Nominativeprāghūrṇaḥ prāghūrṇau prāghūrṇāḥ
Vocativeprāghūrṇa prāghūrṇau prāghūrṇāḥ
Accusativeprāghūrṇam prāghūrṇau prāghūrṇān
Instrumentalprāghūrṇena prāghūrṇābhyām prāghūrṇaiḥ prāghūrṇebhiḥ
Dativeprāghūrṇāya prāghūrṇābhyām prāghūrṇebhyaḥ
Ablativeprāghūrṇāt prāghūrṇābhyām prāghūrṇebhyaḥ
Genitiveprāghūrṇasya prāghūrṇayoḥ prāghūrṇānām
Locativeprāghūrṇe prāghūrṇayoḥ prāghūrṇeṣu

Compound prāghūrṇa -

Adverb -prāghūrṇam -prāghūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria