सुबन्तावली प्राग्द्वार

Roma

पुमान्एकद्विबहु
प्रथमाप्राग्द्वारः प्राग्द्वारौ प्राग्द्वाराः
सम्बोधनम्प्राग्द्वार प्राग्द्वारौ प्राग्द्वाराः
द्वितीयाप्राग्द्वारम् प्राग्द्वारौ प्राग्द्वारान्
तृतीयाप्राग्द्वारेण प्राग्द्वाराभ्याम् प्राग्द्वारैः प्राग्द्वारेभिः
चतुर्थीप्राग्द्वाराय प्राग्द्वाराभ्याम् प्राग्द्वारेभ्यः
पञ्चमीप्राग्द्वारात् प्राग्द्वाराभ्याम् प्राग्द्वारेभ्यः
षष्ठीप्राग्द्वारस्य प्राग्द्वारयोः प्राग्द्वाराणाम्
सप्तमीप्राग्द्वारे प्राग्द्वारयोः प्राग्द्वारेषु

समास प्राग्द्वार

अव्यय ॰प्राग्द्वारम् ॰प्राग्द्वारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria