Declension table of prāgdeśa

Deva

MasculineSingularDualPlural
Nominativeprāgdeśaḥ prāgdeśau prāgdeśāḥ
Vocativeprāgdeśa prāgdeśau prāgdeśāḥ
Accusativeprāgdeśam prāgdeśau prāgdeśān
Instrumentalprāgdeśena prāgdeśābhyām prāgdeśaiḥ prāgdeśebhiḥ
Dativeprāgdeśāya prāgdeśābhyām prāgdeśebhyaḥ
Ablativeprāgdeśāt prāgdeśābhyām prāgdeśebhyaḥ
Genitiveprāgdeśasya prāgdeśayoḥ prāgdeśānām
Locativeprāgdeśe prāgdeśayoḥ prāgdeśeṣu

Compound prāgdeśa -

Adverb -prāgdeśam -prāgdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria