Declension table of prāgbhāva

Deva

MasculineSingularDualPlural
Nominativeprāgbhāvaḥ prāgbhāvau prāgbhāvāḥ
Vocativeprāgbhāva prāgbhāvau prāgbhāvāḥ
Accusativeprāgbhāvam prāgbhāvau prāgbhāvān
Instrumentalprāgbhāveṇa prāgbhāvābhyām prāgbhāvaiḥ prāgbhāvebhiḥ
Dativeprāgbhāvāya prāgbhāvābhyām prāgbhāvebhyaḥ
Ablativeprāgbhāvāt prāgbhāvābhyām prāgbhāvebhyaḥ
Genitiveprāgbhāvasya prāgbhāvayoḥ prāgbhāvāṇām
Locativeprāgbhāve prāgbhāvayoḥ prāgbhāveṣu

Compound prāgbhāva -

Adverb -prāgbhāvam -prāgbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria