Declension table of ?prāgaparāyata

Deva

NeuterSingularDualPlural
Nominativeprāgaparāyatam prāgaparāyate prāgaparāyatāni
Vocativeprāgaparāyata prāgaparāyate prāgaparāyatāni
Accusativeprāgaparāyatam prāgaparāyate prāgaparāyatāni
Instrumentalprāgaparāyatena prāgaparāyatābhyām prāgaparāyataiḥ
Dativeprāgaparāyatāya prāgaparāyatābhyām prāgaparāyatebhyaḥ
Ablativeprāgaparāyatāt prāgaparāyatābhyām prāgaparāyatebhyaḥ
Genitiveprāgaparāyatasya prāgaparāyatayoḥ prāgaparāyatānām
Locativeprāgaparāyate prāgaparāyatayoḥ prāgaparāyateṣu

Compound prāgaparāyata -

Adverb -prāgaparāyatam -prāgaparāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria