सुबन्तावली ?प्रागपरायत

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रागपरायतम् प्रागपरायते प्रागपरायतानि
सम्बोधनम्प्रागपरायत प्रागपरायते प्रागपरायतानि
द्वितीयाप्रागपरायतम् प्रागपरायते प्रागपरायतानि
तृतीयाप्रागपरायतेन प्रागपरायताभ्याम् प्रागपरायतैः
चतुर्थीप्रागपरायताय प्रागपरायताभ्याम् प्रागपरायतेभ्यः
पञ्चमीप्रागपरायतात् प्रागपरायताभ्याम् प्रागपरायतेभ्यः
षष्ठीप्रागपरायतस्य प्रागपरायतयोः प्रागपरायतानाम्
सप्तमीप्रागपरायते प्रागपरायतयोः प्रागपरायतेषु

समास प्रागपरायत

अव्यय ॰प्रागपरायतम् ॰प्रागपरायतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria