Declension table of prāṅmukha

Deva

NeuterSingularDualPlural
Nominativeprāṅmukham prāṅmukhe prāṅmukhāṇi
Vocativeprāṅmukha prāṅmukhe prāṅmukhāṇi
Accusativeprāṅmukham prāṅmukhe prāṅmukhāṇi
Instrumentalprāṅmukheṇa prāṅmukhābhyām prāṅmukhaiḥ
Dativeprāṅmukhāya prāṅmukhābhyām prāṅmukhebhyaḥ
Ablativeprāṅmukhāt prāṅmukhābhyām prāṅmukhebhyaḥ
Genitiveprāṅmukhasya prāṅmukhayoḥ prāṅmukhāṇām
Locativeprāṅmukhe prāṅmukhayoḥ prāṅmukheṣu

Compound prāṅmukha -

Adverb -prāṅmukham -prāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria