Declension table of prāṅmukha

Deva

MasculineSingularDualPlural
Nominativeprāṅmukhaḥ prāṅmukhau prāṅmukhāḥ
Vocativeprāṅmukha prāṅmukhau prāṅmukhāḥ
Accusativeprāṅmukham prāṅmukhau prāṅmukhān
Instrumentalprāṅmukheṇa prāṅmukhābhyām prāṅmukhaiḥ
Dativeprāṅmukhāya prāṅmukhābhyām prāṅmukhebhyaḥ
Ablativeprāṅmukhāt prāṅmukhābhyām prāṅmukhebhyaḥ
Genitiveprāṅmukhasya prāṅmukhayoḥ prāṅmukhāṇām
Locativeprāṅmukhe prāṅmukhayoḥ prāṅmukheṣu

Compound prāṅmukha -

Adverb -prāṅmukham -prāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria