सुबन्तावली प्रादुर्भाव

Roma

पुमान्एकद्विबहु
प्रथमाप्रादुर्भावः प्रादुर्भावौ प्रादुर्भावाः
सम्बोधनम्प्रादुर्भाव प्रादुर्भावौ प्रादुर्भावाः
द्वितीयाप्रादुर्भावम् प्रादुर्भावौ प्रादुर्भावान्
तृतीयाप्रादुर्भावेण प्रादुर्भावाभ्याम् प्रादुर्भावैः प्रादुर्भावेभिः
चतुर्थीप्रादुर्भावाय प्रादुर्भावाभ्याम् प्रादुर्भावेभ्यः
पञ्चमीप्रादुर्भावात् प्रादुर्भावाभ्याम् प्रादुर्भावेभ्यः
षष्ठीप्रादुर्भावस्य प्रादुर्भावयोः प्रादुर्भावाणाम्
सप्तमीप्रादुर्भावे प्रादुर्भावयोः प्रादुर्भावेषु

समास प्रादुर्भाव

अव्यय ॰प्रादुर्भावम् ॰प्रादुर्भावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria